एकधुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरः, त्रि, (एका धूः । ॠक्पूरब्धूःपथामानक्षे” । ५ । ४ । ७४ । इति अः समासान्तः ।) एकभार- वाहकगवादिः । एकपिठा गरु इति भाषा । तत्प- र्य्यायः । एकधुरीणः २ एकधुरावहः ३ । इत्यमरः ॥ (यथा, पाणिनिः । ४ । ४ । ७९ । “एकधुरान्नुक्” ।)

"https://sa.wiktionary.org/w/index.php?title=एकधुरः&oldid=120888" इत्यस्माद् प्रतिप्राप्तम्