एकपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदम्, क्ली, (एकं पदं पदमात्रोच्चारणकालो यस्मिन् ।) तत्कालः । इति मेदिनी ॥ (तत्पर्य्यायः । तत्क्षणम् १ इति विश्वः । यथा, रघुः ८ । ४८ । “कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे” ॥ “एकपदे तत्क्षणे । स्यात् तत्क्षणे एकपदमिति विश्वः” । इति तट्टीका ॥ एकं प्रशस्तं पदं स्थानम् । “पदं व्यवसितित्राणस्थानलक्ष्याङ्घ्रिवस्तुषु” इत्यमरोक्ते- स्तथात्वम् । वैकुण्ठम् । सुप्तिङन्तरूपपदम् । यथा माघे २ । ९५ । “निहन्त्यरीनेकपदे य उदात्तः स्वरानिव” ॥ एकं श्रेष्ठं पदं कोष्ठरूपपूजास्थानम् । वास्तुमण्डल- स्थमेककोष्ठात्मकस्थानम् । यथा, वास्तुयागतत्त्वधृत- देवीपुराणम् । “इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपदसंस्थितौ” ॥)

एकपदः, पुं, (एकं पदं पदविन्यासो यस्मिन् ।) शृङ्गार- बन्धविशेषः । तस्य लक्षणम् । पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् । स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः” ॥ इति रतिमञ्जरी ॥ (वास्तयागमण्डलैककोष्ठपूज- नीयो देवभेदः । यथा वास्तुयागतत्त्वधृतदेवी- पुराणवचनम् । “भृगुश्चैकपदो ज्ञेयः” । इति । एकं पदं चरणं यस्य इति विग्रहे वाच्यलिङ्गः । एकपदविशिष्टः । यथा भागवते १ । १६ । २० । “पादैर्न्यूनं शोचसि मैकपाद- मात्मानं वा वृषलैर्भोक्ष्यमाणम्” ॥ एकेन पदा चरन् वृषरूपधरो धर्म्मो गोरूपधरां पृथ्वीं रुदतीं दृष्ट्वोवाच । हे भद्रे ! पादैर्न्यूनं एक- पादं मां तथा शूद्रैर्भोक्ष्यमाणमात्मानं वा शोचसि किम् । इति तट्टीका ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपद¦ न॰ एक पदं पदीच्चारणयोग्यकालो यत्र। एकपदो-च्चारणयोग्यकाले

१ तत्काले। कर्म॰। एकस्मिन्

२ स्थाने

३ सुप्तिङन्तरूपे पदे च
“निहन्त्यरोनेकपदे य उदात्तःस्वरानिव” माघः।
“अनुदात्तं पदमेकवर्जम्” पा॰ एकपदेअन्यस्वरस्य उदात्तेन निघातविधानात्तेन सादृश्य मिहोक्त-मिति बोध्यम्
“क्वथमेकपदे निरागसम्” रघुः। एकं पदंचरणो यस्य।

४ एकवरणमनुष्ये

५ तद्युक्ते देशभेदे पु॰ सच देश वृहत्सं॰ कूर्म्मविभागे प्राच्यामुक्तः। अथ पूर्वस्यामञ्ज-न इत्याद्युपक्रम्य
“एकपदतामलिप्तिककोशलकावर्द्धमानश्चेति” एकं पदं कोष्ठं पूजास्थान यस्य। वास्तुमण्डले एककोष्ठपूंज्ये

६ देवभेदे पु॰
“भृगुश्चैकपदोज्ञेयः” वास्तु॰ त॰ देवीपु॰। एकं पदं कोष्ठरूपं स्थानम्। कर्म्म॰। वास्तुमण्डलस्थे

७ एककोष्ठात्मकस्थाने न॰
“इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपदसंस्थिता” तत्रैव। तत्कोष्ठलिखनादिप्रकारोवास्तुशब्देवक्ष्यते। एकं पदं चरणोऽस्य।

८ मृगभेदे पुंस्त्री। स्त्रियां जातित्वात् ङीष्।
“कर्णौर्णेकपदाश्वास्यैर्निजुष्टंवृकलालिभिः” भाग॰

४ ,

६ ,

१५ । एकं सुवन्तं पदंवाचकं यस्य।

९ एकपदवाच्ये त्रि॰
“किं स्विदेकपदं धर्म्यंकिं स्विदेकपदं यशः। किंस्वेदेकपदं स्वर्ग्यं किं स्विदेकपदं[Page1474-b+ 38] सुखम्”। यक्षप्रश्ने
“दाक्ष्यमेकपदं धर्म्यं दानमेकपदंयशः। सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्” भा॰व॰

३१

२ अ॰। युधिष्ठिरेणैकपदबोध्यदाक्ष्याद्युत्तरे उक्तम्एकं पद पदविन्यासविशेषो यत्र।

१० रतिबन्धभेदे पु॰
“पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम्। स्तनौधृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः” रत्नमालोक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपद¦ adv. n. (-दं) Then, at that time, at once. m. (-दः) A single inflec- tion of a verb or noun. f. (-दी) A road, a path or way. E. एक one, पद a foot, fem. affix ङीप्। [Page140-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपद/ एक--पद n. one and the same place or spot

एकपद/ एक--पद n. the same panel AgP.

एकपद/ एक--पद n. a single word VPra1t. S3is3.

एकपद/ एक--पद n. a simple word , a simple nominal formation Nir.

एकपद/ एक--पद n. one and the same word VPra1t. i , 111

एकपद/ एक--पद mf( आand ई[ A1s3vGr2. ])n. taking one step A1s3vGr2. i , 7 , 19

एकपद/ एक--पद mf( आand ई[ A1s3vGr2. ])n. having only one foot S3Br. BhP.

एकपद/ एक--पद mf( आand ई[ A1s3vGr2. ])n. occupying only one panel Hcat.

एकपद/ एक--पद mf( आand ई[ A1s3vGr2. ])n. consisting of a single word , named with a single word MBh. VPra1t. APra1t. etc.

एकपद/ एक--पद m. a kind of coitus

एकपद/ एक--पद m. pl. N. of a fabulous race VarBr2S.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKAPADA : A country of ancient Bhārata. The King and the people of this country came to the Rājasūya of Yudhiṣṭhira but were prevented from entering inside because of the uncontrollable crowd inside. (Śloka 17, Chapter 51, Sabhā Parva, M.B.).


_______________________________
*8th word in left half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकपद&oldid=493914" इत्यस्माद् प्रतिप्राप्तम्