एकपदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदा/ एक--पदा f. ( scil. ऋच्)a verse consisting of only one पादor quarter stanza S3Br. RPra1t.

एकपदा/ एक--पदा f. N. of the twenty-fifth lunar mansion(= पूर्व-भाद्र-पदा) VarBr2S.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदा स्त्री.
(एकं पदं यस्या सा) एक चरण (चौथाई) वाली ऋचा, आश्व.श्रौ.सू. 6.5.12; निदा.सू. 2.12ः32; ला.श्रौ.सू. 7.4.9 = सुब्रह्मण्या, जै.ब्रा. II.369।

"https://sa.wiktionary.org/w/index.php?title=एकपदा&oldid=477725" इत्यस्माद् प्रतिप्राप्तम्