एकपरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपरि¦ अव्य॰ एकेन विपरीतं वृत्तम्
“अक्षशलकासंख्याःपरिणा” पा॰ अव्ययी॰। एकेन विपरीततया पतनेन परा-जये द्यूते व्यवहारेचायं प्रयोगः। यस्य यथा पातने ज-योभवति तस्य एकस्यान्यथाक्षादेः पातने एवं प्रयो-जनः एवं व्यवहारेऽपि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपरि¦ ind. One over, a term at dice. E. एक and परि over, against.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपरि/ एक--परि ind. with exception of one (die) Pa1n2. 2-1 , 10.

"https://sa.wiktionary.org/w/index.php?title=एकपरि&oldid=249951" इत्यस्माद् प्रतिप्राप्तम्