एकपर्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपर्णा/ एक--पर्णा f. " living upon one leaf " , N. of a younger sister of दुर्गाHariv.

एकपर्णा/ एक--पर्णा f. N. of दुर्गाL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the three daughters of मेना and हिमवान्; wife of Asita (Sita--म्। प्।) and mother of Devala; performed penance under a banyan tree; lived on a single leaf once in every २००० years. वा. ७२. 7; Br. III. 8. ३२; 9. 3; १०. 8, ११; M. १३. 8-9; वा. ७०. २७; ७१. 4; ७२. 9, ११, १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKAPARṆĀ : Sister of Durgā. Ekaparṇā, Ekapāṭalā and Aparṇā were the three daughters of Himavān born of his wife Menā. Ekaparṇā ate only one leaf and Ekapāṭalā ate a bunch of leaves. Aparṇā did not eat even a leaf. Ekaparṇā was married to a sage called Devala and Ekapāṭalā to a sage called Jaigīṣavya. (Chapter 18, Hari Vaṁśa). (See under Himavān).


_______________________________
*9th word in left half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकपर्णा&oldid=493917" इत्यस्माद् प्रतिप्राप्तम्