एकपाटला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपाटला¦ स्त्री एकं पाटलं पुष्पं तप्रःसाधनतया आहारो[Page1475-a+ 38] यस्याः। हिमवतोमेनायामुत्पन्नदुहितृत्रयमध्वे दुहि-तृभेदे एकपर्ण्णाशब्दे मूलं दृश्यं तत्रैवैतन्नामनिरुक्ति-र्यथा।
“पाठलापुषपमेकञ्च आदधावेकपाटला”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपाटला/ एक--पाटला f. " living upon a single blossom " , N. of a younger sister of दुर्गाHariv.

एकपाटला/ एक--पाटला f. N. of दुर्गाL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--One of the three daughters of हिमवान् and मेना; wife of जैगीषव्य. Their mindborn sons were शन्- kha and Likhita. Performed penance under the wood of चेरसुस् पुद्दम्; lived on a पाटल once in every २००० years. Br. III. 9. 3; १०. 8 & २०, २१; वा. ७१. 4; ७२. 7-१०, १८-9. [page१-276+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKAPĀṬALĀ : See under Ekaparṇā.


_______________________________
*10th word in left half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकपाटला&oldid=493919" इत्यस्माद् प्रतिप्राप्तम्