एकपात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपात्, [द्] पुं, (एकः पादो यस्य । संख्यासु पूर्ब्ब- स्येति अन्त्यलोपः ।) शिवः । इति त्रिकाण्डशेषः ॥ (रुद्रः । यथा, महाभारते सम्भवपर्ब्बणि १ । १२३ । ६५ । “अजैकपादहिव्रध्रः पिनाकी च परन्तपः” ॥ विष्णुः । यथा, विष्णुसंहितायाम् । “चतुरात्मा चतुर्भावश्चतुर्व्वेदविदेकपात्” ॥ एकः पादो यस्य इति विग्रहे वाच्यलिङ्गः ॥)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKAPĀT I : See under Ekacakra.


_______________________________
*11th word in left half of page 268 (+offset) in original book.

EKAPĀT II : A synonym of Bhagavān Viṣṇu. (Śloka 95, Chapter 149, Anuśāsana Parva, M.B.).


_______________________________
*12th word in left half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकपात्&oldid=493921" इत्यस्माद् प्रतिप्राप्तम्