एकभङ्गीनय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभङ्गीनय¦ पु॰ एका भङ्गी रीतिस्तस्त्र तामधिकृत्य नयः। एकरूपाणां बहूनां मध्ये एकस्य यथा प्रवृत्तिरन्यस्यापितथा प्रवृत्तिरित्येवं ज्ञापके न्यायभेदे
“सर्वेषामेकरूपाणा-मेकस्यापि यदुच्यते। सर्वेषामेव तत्कुर्य्यादेकरूपाहि तेस्मृताः” इत्युक्तेस्तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=एकभङ्गीनय&oldid=250109" इत्यस्माद् प्रतिप्राप्तम्