एकयूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयूप/ एक--यूप m. one and the same sacrificial post MaitrS. iii , 4 , 8 Ta1n2d2yaBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयूप वि.
(एकः यूपः यस्मिन्) जिसमें एक (ही) यज्ञीय यूप हो (एकयूपेषु एकादशिन्येषा), शां.श्रौ.सू. 6.9.4; का.श्रौ.सू. 8.8.26 (एकयूपे पश्वेकादशिन्यामागन्ेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः); भा.श्रौ.सू. 5.2.12.46।

"https://sa.wiktionary.org/w/index.php?title=एकयूप&oldid=477734" इत्यस्माद् प्रतिप्राप्तम्