एकरूप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरूप्य¦ त्रि॰ एकस्मात् एकस्या वा आगतःरूप्यप्।

१ एकतआगते। कर्म्म॰।

२ केवलरजते न॰ बहु॰।

३ तद्वति त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरूप्य/ एक--रूप्य mfn. descended from one and the same man or woman Comm. on Pa1n2. 6-3 , 62.

"https://sa.wiktionary.org/w/index.php?title=एकरूप्य&oldid=250254" इत्यस्माद् प्रतिप्राप्तम्