एकर्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकर्च¦ पुंन॰ एका ऋक् अ समा॰ अर्द्धर्चादि।

१ एकस्यामृचिएका ऋक् यत्र।

२ एकर्चयुक्ते सूक्ते न॰।
“चतुरुत्तराण्ये-कर्चानि” शत॰ ब्रा॰

१० ,

१ ,

२ ,

९ ,

३ एकर्चस्तुत्ये देवभेदे
“त्रृचेभ्यः स्वाहा एकर्चेभ्यः स्वाहा” अथ॰

१९ ,

२३ ,

२० ,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकर्च/ एक-- m. ( एक-ऋच) n. a single verse g. अर्धर्चा-दिPa1n2. 2-4 , 31 ([ T. ])

एकर्च/ एक-- mfn. consisting of only one verse S3Br.

एकर्च/ एक-- n. a सूक्तof only one verse AV. xix , 23 , 20.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकर्च वि.
(एका ऋक् यस्मिन्) एक ऋचा की इकाई पर आधृत (साम), ला.श्रौ.सू. 6.4.7; 8.5.9; द्रा.श्रौ.सू. 8.2.5। ० स्थान (एकर्चस्य स्थानम्) न. एक ऋचा की इकाई (पर आधृत साम) का स्थान, ला.श्रौ.सू. 6.4.5।

"https://sa.wiktionary.org/w/index.php?title=एकर्च&oldid=477736" इत्यस्माद् प्रतिप्राप्तम्