एकल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलः, त्रि, (एक + ला + क ।) एक की । इति पद्यावली ॥ एकला इति भाषा । (यथा भागवते ५ । ७ । १० । “तस्मिन् वाव किल स एकलः पुल- हाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आ- राधनं विविक्तौपरतविषयाभिलाष उपभृतोप- शमः परां निर्वृतिमाप” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकल¦ त्रि॰ इण--विट् एर्गता कला यस्य।

१ अनवयवेएकत्रवलायते गृह्यते ज्ञायते ला--घञर्थे क
“सहसुपेति” स॰।

२ असहाये एकके
“अथ ऊर्द्ध्व उदेत्य नैवेदेतानास्तमेतैकल एव मध्ये स्थाता” छा॰ उ॰
“एकलोऽ-द्वितीयोनवयवो वा” भा॰
“जायेत चैकलः प्राणीप्रणीयेततथैकलः। एकलः सुकृतं भुङ्क्तेऽश्नीयादृष्कतमेकलः” काशी॰[Page1479-a+ 38] एकमेकत्वं लाति ला क। एकत्वाश्रये
“तस्मिन् वावकिल स एकलः पुलहाश्रमोपवने” भाग॰

५ ,

७ ,

१२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकल¦ mfn. (-लः-ला-लं) Alone, solitary; a various reading of एकक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकल [ēkala], a. Alone, solitary; एकल एव मध्येस्थाता Ch. Up.3.11.1; U.4; (in music) a solo singer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकल mfn. alone , solitary ChUp. BhP. etc.

एकल mfn. (in mus.) a solo singer.

"https://sa.wiktionary.org/w/index.php?title=एकल&oldid=493940" इत्यस्माद् प्रतिप्राप्तम्