एकलव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलव्य¦ पु॰ निषादराजस्य हिरण्यधनुषः पुत्रे तत्कथाभारते आ॰

१३

४ अ॰।
“ततो निषादराजस्य हिरण्यधनुषः सुतः। एकलव्यो म-हाराज। द्रोणमभ्याजगाम ह। न स तं प्रतिजग्राहनैषादिरिति चिन्तयन्। शिष्यं धनुषि धर्म्मज्ञस्तेषा-मेवान्ववेक्षया। स तु द्रोणस्य शिरसा पादौ गृह्य प-रन्तप!। अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्। तस्मिन्नाचार्य्यवृत्तिञ्च परमामास्थितस्तदा। इष्वस्त्रे यो-गमातस्थे परं नियममास्थितः। परया श्रद्धयोपेतोयोगेन परमेण च। विमोक्षादानसन्धाने लघुत्वं पर-माप सः। अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरुपाण्ड-वाः। रथैर्विनिर्ययुः सर्व्वे मृगयामरिमर्द्दन!। तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया। राजन्ननुजगामैकःश्वानमादाय पाण्डवान्। तेषां विरचतां तत्र तत्तत् कर्म्म-चिकीर्षया। श्वा चरन् स वने गूढो नैषादिं प्रतिजग्मिवान्। स कृष्णमलदिग्धाङ्कं कृष्णाजिनजटाधरम्। नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके। तदा त-स्याथ भषतः शुनः सप्त शरान्मुखे। लाघवं दर्शयन्नस्त्रेमुमोच युगपद्यथा। स तु श्वा शरपूर्णास्यः पाण्डवाना-जगाम ह। तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमा-गताः। लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा। प्रेक्ष्य तं व्रीडिताश्चासन् प्रशशंसुश्च सर्व्वशः। तंततोऽन्वेषमाणास्ते वने वननिवासिनम्। ददृशुः पाण्डवाराजन्नस्यन्तमनिशं शरान्। न चैनमभ्यजानंस्ते त-दा विकृतदर्शनम्। अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत। एकलव्य उवाच। निषादाधिपतेर्व्वीरा!हिरण्यधनुषः सुतम्। द्रोणशिष्यञ्च मां वित्त धनुर्व्वे-दकृतश्रमम्। वैशम्पायन उवाच। ते तमाज्ञाय तत्त्वेनपुनरागप्य पाण्डवाः। यथावृत्तं वने सर्व्वं द्रोणाया-चख्युरद्भुतम्। कौन्तेयस्त्वर्ज्जुनो राजन्नेकलव्यमनुस्मरन्। रहो द्रोणं समासाद्य प्रणयादिदंमब्रवीत्। अ-र्ज्जुन उवाच। तदाहं परिरभ्यैकः प्रीतिपूर्व्वमिदंवचः। भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति। अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्य्यवान्। अ-न्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः। वैशम्पा-यन उवाच। मुहूर्त्तमिव तं द्रोणश्चिन्तयित्वा विनिश्च-[Page1479-b+ 38] यम्। सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्। एकलव्यंधनुष्पाणिमस्यन्तमनिशं शरान्। एकलव्यस्तु तं दृष्ट्वाद्रोणमायान्तमन्तिकात्। अभिगम्योपसंगृह्य जगाम शि-रसा महीम्। पूजयित्वा ततो द्रोणं विधिवत् स नि-षादजः। निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः। ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः। यदि शिष्योऽसिमे वीर! वेतनं दीयतां मम। एकलव्यस्तु तत् श्रुत्वाप्रीयमाणोऽब्रवीदिदम्। एकलव्य उवाच। किं प्रयच्छामिभगवन्नाज्ञापयतु मां गुरुः। न हि किञ्चिददेयं मेगुरवे ब्रह्मवित्तम!। द्रोण उवाच। यद्यवश्यं त्वया दे-यमेकलव्य! प्रयच्छ मे। एकाङ्गृष्ठं दक्षिणस्य हस्तस्येतिमतं मम”।
“एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्यदारुणम्। प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा। तथैव हृष्टवदनस्तथैवादीनमानसः। छित्वा ऽविचा-र्य्य तं प्रादात् द्रोणायाङ्गुष्ठमात्मनः। ततः शरन्तुनैषादिरङ्गुलीभिर्व्वप्रकर्षत। न तथा च स शीध्रोऽभूद्यथापूर्ब्बं नराधिप!”। अयञ्च निषादराजस्य पालित पुत्रःश्रुतदेवपुत्रः यथोक्तं हरिवं॰

३५ अ॰।
“श्रुतदेवात्प्रजातस्तु नैषादिर्यः प्रतिश्रुतः। एकलव्योमहाराज!निषादैः परिवर्द्धितः” अतएवांशावतारे
“रुक्मी चनृपशार्द्दूल! राजा च जनमेजय” ! इत्युपक्रम्य एकलव्य-प्रभृतीन् कतिचिन्नृपानुक्त्वा
“गणात् क्रोधवशादेष राजपूगो-ऽभवत् क्षितौ” आ॰

६७ अध्याये तस्य राजवंशत्वेन राज-पूगान्तर्गनतोक्तिः।
“एकलव्यमिव जन्मान्तरगतम्” काद-

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलव्य/ एक--लव्य m. N. of a son of हिरण्य-धनुस्and king of the निषादs MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--King of निषदस्; was stationed by जरासन्- dha at the southern gate of मथुरा, and again on the southern gate during the seige of Gomanta; फलकम्:F1: भा. X. ५०. ११[4]; ५२. ११[8]; Br. III. ७१. १९०.फलकम्:/F brought up by hunters. फलकम्:F2: वा. ९६. १८७.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKALAVYA I : Son of Hiraṇyadhanus, a King of the foresters. He went to Droṇācārya to learn archery. Droṇācārya refused to accept him as a disciple because he was a Śūdra. Undaunted he went to the forests, made a replica of the preceptor in clay and standing before it started practising archery. Soon he became a matchless archer.

Some time later the Pāṇḍavas went to the forests for hunting. One of the hunting dogs wandering saw Ekalavya and started barking. Ekalavya sent seven arrows to its mouth and kept it open. When the dog returned to Arjuna he was dumbfounded at the skill of the archer and when he came to know the archer was an unknown disciple of Droṇa his disappointment knew no bounds. Droṇa had once declared that Arjuna was the best and topmost of his disciples. Arjuna went and complained to Droṇācārya. Droṇācārya called Ekalavya to his side and asked him to give him as ‘Gurudakṣiṇā’ (fee to the preceptor) his right-hand thumb. Without the least hesitation Ekalavya offered his thumb to the guru and from that day onwards his skill faded and he became inferior to Arjuna. (Chapter 132, Ādi Parva): Ekalavya was killed by Śrī Kṛṣṇa. (Śloka 77, Chapter 48, Udyoga Parva, M.B.).

A son of Ekalavya seized the sacrificial horse of Arjuna and was killed by Arjuna (Chapter 83, Āśvamedhika Parva, M.B.).


_______________________________
*5th word in left half of page 268 (+offset) in original book.

EKALAVYA II : A King who was a rebirth of an asura, Krodhavaśa. He participated in the great war on the side of the Pāṇḍavas. (Chapter 4, Udyoga Parva, M.B.).


_______________________________
*6th word in left half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकलव्य&oldid=493941" इत्यस्माद् प्रतिप्राप्तम्