एकलिङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलिङ्गम्, क्ली, (एकं लिङ्गं यस्य ।) स्थानविशेषः । तथा च आगमे । “पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते । तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” ॥

एकलिङ्गः, पुं, (एकं लिङ्गं पिङ्गलनेत्ररूपं चिह्नं यस्य सः ।) कुवेरः । इति शब्दरत्नावली ॥ (पिङ्गलनेत्र- कथा एकपिङ्गशब्दे द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलिङ्ग¦ न॰ एकं पञ्चक्रोशमध्ये लिङ्गं यत्र।

१ सिद्धिसाधनक्षेत्रभेदे
“पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते। तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” आगमः। एकं लिङ्गंपुंस्त्वादि यस्य।

२ नियतैकलिङ्गे शब्दे पु॰। एकं लिङ्ग-मिन्द्रियं चक्षुर्यस्य।

३ कुवेरे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलिङ्ग¦ m. (-ङ्गः)
1. A name of KUVERA.
2. A place or district in which for five Cos there is but one Phallus. E. एक one or best, लिङ्ग a mark, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकलिङ्ग/ एक--लिङ्ग n. ( scil. क्षेत्र)a field or place in which (for the distance of five क्रोशs) there is but one लिङ्गor landmark T.

एकलिङ्ग/ एक--लिङ्ग n. " having a singular शिव-लिङ्ग(See. )" , N. of a तीर्थ

एकलिङ्ग/ एक--लिङ्ग m. N. of कुवेरL.

"https://sa.wiktionary.org/w/index.php?title=एकलिङ्ग&oldid=493942" इत्यस्माद् प्रतिप्राप्तम्