एकविध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविध¦ त्रि॰ एका विधा प्रकारोऽस्य। एकप्रकारे
“मा-नुष्यश्चैकविधः समासतो भौतिकः सर्ग” सां॰ का।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविध/ एक--विध mfn. of one kind , simple S3Br. Sa1m2khyak.

एकविध/ एक--विध mfn. identical Sa1h.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविध वि.
(एका विधा यस्य) केवल एक प्रक्रिया से अनुष्ठित अथवा अतिरात्र याग, ‘एकोत्तरा अहीनाः; यद् एकविधं तद् एकरात्रेणापनेति’, शां.श्रौ.सू. 16.19.1-2 (उद्दिष्ट क्या है, यह निर्धारित नहीं किया गया है, भाष्य-अगिन् एवं मन)।

"https://sa.wiktionary.org/w/index.php?title=एकविध&oldid=493949" इत्यस्माद् प्रतिप्राप्तम्