एकविलोचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविलोचन¦ त्रि॰ एकं विलोचनं यस्य

१ काणे।

२ तत्प्र-धानदेशभेदे च स च देशः वृहत्स॰ कूर्मविभागे पश्चिमो-त्तरस्यामुक्तः। पश्चिमोत्तरस्यामित्युपक्रम्य एकविलो-चनशूलिकदीर्घग्रीवास्यकेशाश्च”।

३ कुवेरे पु॰ तस्य वामनेत्रस्य स्फोटनात् तथात्वम्। एकपिङ्गशब्दे विवृतिः।

४ काके पुंस्त्री स्त्रियां जातित्वात् ङीष्। तस्योभवगोल-कसत्त्वेऽपि एकमेव नेत्रेन्द्रियमुभयगोलके सञ्चरतीतितस्य तथात्वम्। एकलोचनादयोऽत्र। कर्म्म॰।

५ एकस्मिन्लोचने न॰ वौद्धभेदैर्हि। एकमेव लोचनं नासास्थिभेदेनव्यवधानाद्द्वित्वेन प्रतीयते इत्यङ्गीक्रियते तदेतन्मतमुत्थाप्यगौत॰ सू॰ वृत्त्योः खण्डितं यथा
“नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात्” सू॰ एकमिर्दंचक्षुर्मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वा-भिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव” वृ॰।
“एक-विनाशे द्वितीयाविनाशान्नैकत्वम्” सू॰
“एकस्मिन्नुपहतेचोद्धृते वा चक्षुषि द्वितीयमवितिष्ठते चक्षुर्विषयग्रहण-[Page1482-b+ 38] लिङ्गम् तस्मादेकस्य व्यवधानानुपपत्तिः” वृ॰।
“अवयवनाशे-ऽप्यवयव्युपलब्धेरहेतुः” सू॰
“एकविनाशे द्वितीयाविनाशा-दित्यहेतुः कस्मात् वृक्षस्वहि कासुचिच्छाखासु छिन्नासूपल-भ्यत एव वृक्षः” वृ॰।
“दृष्टान्तविरोधादप्रतिषेधः” सू॰
“नकारणद्रव्यस्य विभागे काय्यैद्रव्यमवतिष्ठते नित्यत्वप्रसङ्गात्बहुष्ववयविषु यस्य कारणानि विभक्तानि तस्य विनाशः। येषां कारणान्यविभक्तानि तान्यवतिष्ठन्ते अथवा दृश्य-मानार्थविरोधो दृष्टान्तविरोधः मृतस्य हि शिरःकपालेद्वाववटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येतेन चैतदेकस्मिन्नासास्थिव्यवहिते सम्भवति। अथ वैकविनाश-स्यानियमात् द्वाविमावर्थौ तौ च पृथगावरणोपघातौ अ-नुमीयेते विभिन्नाविति अवपीडनाच्चैकस्य चक्षुषो रश्मि-विषमसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते तच्चैकत्वेविरुद्ध्यते अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानमिति तस्मादेकस्य व्यवधानानुपपत्तिः” अवपीडनं चिपिटीकरणम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकविलोचन/ एक--विलोचन m. pl. " one-eyed " , N. of a fabulous people VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=एकविलोचन&oldid=493950" इत्यस्माद् प्रतिप्राप्तम्