एकवेणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवेणी¦ f. (-णी)
1. A single braid of hair.
2. A woman whose hair is tied in one braid. E. एक and वेणी a tress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवेणी/ एक--वेणी f. a single braid of hair (worn by women , as a sign of mourning , when their husbands are dead or absent for a long period) S3ak. R. Megh.

एकवेणी/ एक--वेणी f. a woman wearing her hair in the above manner.

"https://sa.wiktionary.org/w/index.php?title=एकवेणी&oldid=493952" इत्यस्माद् प्रतिप्राप्तम्