एकशफ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफः, पुं, (एकः शफः खुरो यस्य । अखण्ड- खुरत्वात् तथात्वम् ।) घोटकः । इति त्रिकाण्ड- शेषः ॥ एकखुरजन्तुमात्रम् । यथा । “खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्” ॥ इति श्रीभागवतम् ॥ ३ । १० । २२ ॥ (अस्य दुग्ध- दधि-मूत्र-मांसादिगुणा अश्वशब्दे ऐकशफशब्दे च ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ¦ पु॰ एकं शफं खुरो यस्य। एकखुरयुक्ते खरादौते च
“खरोऽश्वोऽश्वतरो गारः शरभश्चमरी तथा। एते चै-कशफाः क्षत्तः! शृणु पञ्चनखान् पशून्” भा॰

३ ,

१० ,

२२ उक्ताः।
“अजाविकं चैकशफं न जातु विषमं भजेत्” मनुःअविक्रेयमध्ये
“मद्यं नीलीञ्च लाक्षाञ्च सर्वांश्चैकशफां-स्तथः” मनुः अभक्ष्यमध्ये
“अनिर्दिष्टांश्चैकशफान् टिट्टि-[Page1483-b+ 38] भञ्च विवर्जयेत्” मनुः
“कार्पासकीटजोर्ण्णानां द्विशफैकशफस्यच”
“एकशफो वा एष पशुर्यदश्वः” शत॰ ब्रा॰

७ ,

५ ,

२ ,

२३ ।
“इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनंवाजिनेषु” यजु॰



१३ ,

४८
“एकविंशत्यास्तुवतेकशफाः पश-वोऽसृज्यन्त वरुणोऽधिपतिरासीत्” यजु॰

१४ ,

३० ।
“एकबिंशत्यास्तुवतैभिः। दशहस्त्या अङ्गुल्यः दश पाद्याःआत्मैकविंशस्तेनैतदस्तुवतैकशफाः पशवोऽसृजनैकश-फाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीत्” शत॰ ब्रा॰

८ ,

४ ,

१३ । एकशफमांसगुणाः
“वृंहणं मांस मौरभ्रंपित्तश्लेष्मावहं गुरु। मेदः पुच्छोद्भवं वृष्यमौरभ्र सदृशं गुणैः। औरभ्रवत्स लवणं मांसमेकशफोद्भवम्” सुश्रुते उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ¦ m. (-फः)
1. A horse.
2. Any animal whose hoof is not cloven. E. एक one, uniform, and शफ a hoof.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ/ एक--शफ mfn. whole-hoofed , not cloven-hoofed , solidungulate VS. TS. etc.

एकशफ/ एक--शफ m. a whole-hoofed animal (as a horse etc. )

एकशफ/ एक--शफ n. the race of solidungulate animals AV. v , 31 , 3 S3Br. Mn. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ पु.
(एक.शफः यस्य सः) एक खुरवाला पशु, शां.श्रौ.सू. 7.18.4।

"https://sa.wiktionary.org/w/index.php?title=एकशफ&oldid=493953" इत्यस्माद् प्रतिप्राप्तम्