एकशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशस् [ēkaśas], a. ind. One by one, singly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशस्/ एक--शस् See. p. 231 , col. 1.

एकशस् ind. one by one , singly Ka1tyS3r. R. etc.

"https://sa.wiktionary.org/w/index.php?title=एकशस्&oldid=250511" इत्यस्माद् प्रतिप्राप्तम्