एकश्रुतधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकश्रुतधर/ एक--श्रुत-धर mfn. keeping in mind what one has heard once Katha1s.

"https://sa.wiktionary.org/w/index.php?title=एकश्रुतधर&oldid=250560" इत्यस्माद् प्रतिप्राप्तम्