एकश्रुति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकश्रुति¦ त्रि॰ एका श्रुतिर्यस्य।

१ उदात्तानुदात्तस्वरितानाम-विभागेनैकस्वरश्रवणायोच्चारिते शब्दभेदे कर्म्म॰।

२ तथैक-स्वरश्रुतौ स्त्री। कुत्रकुत्रेकश्रुतिर्भवतीति पा॰ उक्तंयथा
“एकश्रुति दूरात् सम्बुद्धौ” पा॰ दूरात् सस्वुद्धौवाक्यमेकश्रुति स्यात्। उदात्ताद्यपवादः।
“यज्ञकर्मण्यजप-न्यूङ्खासामसु” पा॰ यज्ञक्रियायायां मन्त्र एकश्रुतिः स्यात्जपादीन् वर्ज्जयित्वा। यज्ञेत्युक्तेः स्याध्यायकाले य-थोक्तस्वराः प्रयोक्तव्याः। जपोनाम उपांशुप्रयोगः। यथा जले निमग्नस्य। न्यूङ्खानाम षोडश ओकाराःसामानि गीतयः। एषु यथोक्तस्वरा नैकश्रुतिरिति बो-ध्यम्।
“उच्चैस्तरां वा वषट्कारः” पा॰ यज्ञकर्मणिवषट्शब्द उदात्तो वा स्यात् पक्षे एकश्रुतिः।
“विभाषाछन्दसि” पा॰ व्यवस्थाविकल्पः संहितायां यथोक्त[Page1484-b+ 38] स्वराः ब्राह्मणे तु एकश्रुतिर्बह्वृचानाम् अन्येषान्तु यथा-सम्प्रदायात् व्यवस्था। अस्यापवादः।
“न सुब्रह्मण्यायांस्वरितस्य तूदात्तः” पा॰ सुब्रह्मण्याख्ये निगदे
“यज्ञकर्मणीति”
“विभाषा छन्दसीति” प्राप्ता एकश्रुति र्नस्यात् स्वरितस्योदात्तश्च स्यात्।
“स्वरितात् संहिता-यामनुदात्तानाम्” पा॰ स्वरितात् परेषामनुदा-त्तानानामेकश्रुतिः स्यात् एकश्रुतेरेव प्रचयनाम” सि॰कौ॰। एकश्रुतेर्भावः ष्यञ् ऐकश्रुत्य
“उदात्तामुदा-त्तस्वरितानां परःसन्निकर्ष ऐकश्रुत्यम्” आश्व॰ श्रौ॰

१ ,

२ ,

९ उक्ते उच्चारणभेदे
“उदात्तानुदात्तस्वरिताना-मभिव्यञ्जका ये प्रयत्ना आयामविश्रम्भाक्षेपास्तेषामन्यतम-स्यैकस्यैवात्यन्तसन्निकर्षेणासजातीयप्रयत्नाव्यवधानेन यदु-च्चारणं तदैकश्रुत्यम्” नारा॰। कतिचिदृच उक्त्वा
“ता एक-श्रुतिसन्ततमनुब्रुयात्” आश्व॰ श्रौ॰

१ ,

२ ,

८ । एकाश्रुतिः कर्णो यत्र। क्षेत्रव्यवहारे भुजकोटिवर्गयोगस्य मूल-मितकर्णयुक्ते त्रिकोणादौ

३ क्षेत्रे

४ एककर्णयुक्ते त्रि॰। एका श्रुतिर्वेदः कर्म्म॰। एकस्मिन्

५ वेदवाक्ये।
“उभयो-रेकश्रुतिमूलकत्वादिति” स्मृतिनिबन्धेषु भूरिप्रयोगः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकश्रुति/ एक--श्रुति f. an only श्रुतिor Vedic passage , the same श्रुति

एकश्रुति/ एक--श्रुति f. an enunciation in the singular La1t2y. i , 1 , 4 Jaim.

एकश्रुति/ एक--श्रुति f. the hearing of only one sound , monotony Comm. on Pa1n2. 1-2 , 33 Comm. on Nya1yam.

एकश्रुति/ एक--श्रुति f. the neutral accentless tone

एकश्रुति/ एक--श्रुति mfn. of only one sound , monotonous Pa1n2. 1-2 , 33 Ka1tyS3r. A1s3vS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकश्रुति स्त्री.
एकतान अर्थात् उदासीन स्वर (तान), जिसमें यजमान द्वारा किये जाने वाले पाठ के साथ सुब्रह्मण्या, जप, न्यूङ्ख एवं साम को छोड़कर मन्त्रों का उच्चारण यज्ञ में किया जाता है, आश्व.श्रौ.सू. 1.2.8; का.श्रौ.सू. 1.8.19 (एकश्रुति दूरात्सम्बुद्धौ यज्ञकर्मणि, सुब्रह्मण्या-साम-जप याजमानवर्जम्); किन्तु इसमें तीन विकल्प हैं ः 1. यह उदात्त एवं अनुदात्त के बीच का स्वर है 2. यह पूर्ववर्ती अक्षर का स्वर ग्रहण करता है 3. यह सात ‘यमों’ में सातवाँ है (तुल. सामजपन्यूङ्खवर्जम् वा.प्रा. 1.131 एवं यज्ञकर्मण्यजपन्यूङ्खसामसु, पा. 1.2.34) द्रष्टव्य - ऐकश्रुत्य (एकश्रुत्याः इदम्) वि. एकश्रुति से सम्बद्ध ‘उदात्तानुदात्त- स्वरितानां परः सन्निकर्षः ऐकश्रुत्यम्’, आश्व.श्रौ.सू. 1.2.9; श्रौ.प.नि. 24.192. (विशेष द्रष्टव्य - वैदिकस्वर-मीमांसा, पं युधिष्ठिर मीमांसक पृ. 26.28)।

"https://sa.wiktionary.org/w/index.php?title=एकश्रुति&oldid=493955" इत्यस्माद् प्रतिप्राप्तम्