एकषष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकषष्टिः, स्त्री, (एकाधिका षष्टिः ।) संख्यासंख्येय- विशेषः । इत्यमरः ॥ ६१ एकषट्टि इति भाषा । (यथा भागवते ६ । ६ । ३० । “सुता दनोरेकषष्टिस्तेषां प्राधानिकान् शृणु” ।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकषष्टि/ एक--षष्टि f. 61

"https://sa.wiktionary.org/w/index.php?title=एकषष्टि&oldid=250577" इत्यस्माद् प्रतिप्राप्तम्