एकस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकस्थ¦ त्रि॰ एकस्मिन् तिष्ठति स्था--क

७ त॰। एकत्रस्थिते
“एकस्थसौन्दर्य्यदिदृक्षयेव” कुमा॰।
“तान्येकस्थानि स-र्वाणि ततस्त्वं प्रतिपत्स्यसे” भा॰ व॰

३७ अ॰।
“हन्तै-कस्थं क्वचिदपि न ते चण्डि! सादृश्यमस्ति” मेघ॰। स्था--क्त

७ त॰। एकस्थितादयोऽप्यत्र त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकस्थ¦ mfn. (-स्थः-स्था-स्थं) Collected, assembled, conjoined, in one site or place. E. एक and स्थ what stays.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकस्थ/ एक--स्थ mfn. standing together , remaining in the same place , conjoined , combined , assembled S3Br. MBh. Kum. etc.

एकस्थ/ एक--स्थ mfn. standing in or occupying only one panel AgP.

"https://sa.wiktionary.org/w/index.php?title=एकस्थ&oldid=493959" इत्यस्माद् प्रतिप्राप्तम्