एकाकिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकी, [न्] त्रि, (एक + “एकादाकिनिच्चास- हाये” । आकिनिच् ।) सहायरहितः । अस- हायः । एकला इति भाषा । तत्पर्य्यायः । एकः २ एकक ३ । इत्यमरः ॥ एकलः ४ । इति शब्द- रत्नावली ॥ (यथा मनुः । ४ । २५८ । “एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकिन् वि।

असहायः

समानार्थक:एकाकिन्,एक,एकक

3।1।82।1।3

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकिन्¦ त्रि॰ एक + असहाये पक्षे आकिनि। सजातीय-सहचररहिते
“एकाकी हयमारुह्य जगाम गहनं वनम्” देवीमा॰। अत्र हयस्य विजातीयत्वात् तत्सहायत्वे-ऽपि न क्षतिः। असहायत्वञ्च एकजातीयक्रियाकरणेअन्यसहायरहितत्वम् तेन हयस्य स्वगतिक्रियां प्रति सह-चरत्वाभावात् नानुपपत्तिः। तत्रन्यत्वं प्रकृत्यर्थसंख्या-न्वितपदार्थभिन्नत्वम् तेन
“एकाकिनोऽपि परितः पौरु-षेयकृता इव” माघे प्रत्येकमेकत्वसंख्यान्वितानां राम-कृष्णोद्ध्ववानामन्यासहायकत्वात् एकाकिन इति प्रयोगः।
“एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकीचिन्तयानोहि परं श्रेयोऽधिगच्छति” मनुः।
“एका-किना चात्ययिके” मनुः। स्त्रियां ङीप्।
“एक किन्यपियामि सत्वरमतः स्रोतस्तमालावलम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकिन्¦ mfn. (-की-किनी-कि) Alone, solitary. E. एक and आकिनिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकिन् [ēkākin], a. Alone, solitary. एकाकी यतचित्तात्मा धुरमेका- किना न्यस्तां वृषभेण बलीयसा Rām.6.128.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकिन् mfn. ( Pa1n2. 5-3 , 52 ) alone , solitary AV. xix , 56 , 1 S3Br. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=एकाकिन्&oldid=493963" इत्यस्माद् प्रतिप्राप्तम्