एकाक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्षः, पुं, (एकमक्षि यस्य । सक्थ्यक्ष्णोः साङ्गात् षच् ।) काकः । इति शब्दचन्द्रिका ॥ (काकस्य यथा एकनेत्रत्वं जातम् । तत् पाद्मे भरतस्यायोध्यां प्रतिनिवृत्त्यनन्तरमुक्तम् । तद्यथा, -- “राघवश्चित्रकूटाद्रौ सानुजोऽरमत स्त्रिया । कदाचिदङ्के वैदेह्या निद्राणे रघुनन्दने ॥ ऐन्द्रः काकः समागम्य जानकीं वीक्ष्य कामुकः । विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् ॥ तत् दृष्ट्वा राघवः क्रुद्धः कुशं जग्राह पाणिना । ब्राह्मेणास्त्रेण संयोज्य चिक्षेप धाङ्क्षमारणे ॥ तत् दृष्ट्वा घोरसङ्काशं ज्वलत्कालानलोपमम् । दृष्ट्वा काकः प्रदुद्राव निनदन् दारुणस्वनम् ॥ वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः । यत्र यत्र ययौ काकः शरणार्थी च वायसः ॥ तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् । ब्रह्माणमिन्द्रं रुद्रं मां शरणार्थी जगाम सः ॥ तत् दृष्ट्वा वायसं भीतं देवता न ररक्षिम । न शक्ताः स्म वयं त्रातुं राघवास्त्राद्भयङ्करात् ॥ इत्यब्रूम महादेवा अन्यथास्त्रं दहेच्च नः । पुनश्चागात् विधिं काको दयया विधिराह तम् ॥ भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज । स एव रक्षकः श्रीशः शरणागतवत्सलः ॥ इत्युक्तः सोऽथ बलिभुक् ब्रह्मणा रघुनन्दनम् । उपेत्य सहसा भूमौ निपपात भयातुरः ॥ प्राणसंशयमापन्नं दृष्ट्वा सीता तु वायसम् । त्राहि त्राहीति भर्त्तारमुवाच दयिता विभुम् ॥ तच्छिरः पादयोस्तस्य युयुजे चाथ जानकी । तमुत्थाप्य करेणाथ कृपापीयूषसागरः । ररक्षामौ निजास्त्राय तदेकाक्षि ददौ तदा ॥ वावसोऽपि मुहुर्नत्वा सीतायै राघवाय च । स्वर्लोकं प्रययौ हृष्टो राघवेणाभिपालितः” ॥) एकनेत्रविशिष्टे काणे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्ष¦ पु॰ एकमक्षि यस्य षच् समा॰।

१ काके।

२ काणेत्रि॰। स्त्रियां ङीष्। काकस्य यथा तथात्वं तथोक्तंरामा॰ अ॰ का॰

१०

५ अ॰ यथा
“एवमुक्तस्तु रामेण संप्रधर्य्य स वायसः। अध्यगच्छद्-द्वयोरक्ष्णोस्त्यागमेकस्य पण्डितः। सोऽब्रवीद्राघवं काकोनेत्रमेकं त्यजाम्यहम्। एकनेत्रोऽपि जीवेयं त्वत्प्रसा-दान्नराधिप! रामानुज्ञातमेकं तत् (इषोकास्त्रम्) काक-नेत्रमशातयत्”। तज्जातीयत्वादन्येषामपि तथात्वम्। एकनेत्रादयोऽप्युभयत्र। स्त्रियामुभयार्थे टाप।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्ष¦ mfn. (-क्षः-क्षा-क्षं) One-eyed. m. (-क्षः) A crow. E. एक and अक्षि an eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्ष/ एका mfn. (fr. 1. अक्षwith एक) , having only one axle BhP. iv , 26 , 1. 2.

एकाक्ष/ एका mfn. (fr. अक्षिwith एक) , one-eyed VarYogay.

एकाक्ष/ एका mfn. having an excellent eye L.

एकाक्ष/ एका m. a crow L.

एकाक्ष/ एका m. N. of शिव

एकाक्ष/ एका m. of a दानव

एकाक्ष/ एका m. of a being attending on स्कन्द.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दानव with मनुष्य-धर्म। Br. III. 6. १५; वा. ६८. १५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKĀKṢA I : A demon born to Kaśyapaprajāpati of his wife Danu. (Śloka 29, Chapter 65, Ādi Parva, M.B.).


_______________________________
*2nd word in left half of page 268 (+offset) in original book.

EKĀKṢA II : A soldier of Skandadeva. (Śloka 58, Chapter 45, Śalya Parva, M.B.).


_______________________________
*3rd word in left half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकाक्ष&oldid=493965" इत्यस्माद् प्रतिप्राप्तम्