एकाक्षर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्षर¦ न॰ एकमद्वितीयमक्षरम्।

१ एकमात्रवर्णे
“एकाक्ष-रद्व्यहराण्येव प्रथमं वदन् कुमारो वदति” शत॰ ब्रा॰

११ ,

११

६ ,

४ ।

२ एकस्वरवर्णे

“एकाक्षरात् कृतोजातेः सप्त-म्याञ्च न तौ स्मृतौ” व्या॰ का॰ ओमित्येकाक्षरमुद्गीथमुपा-सीत” छा॰ उ॰।
“एकाक्षरं परं ब्रह्म इति” मनः।
“एकाक्षरम् ओङ्कारः” कुल्लू॰। ओङ्कारस्य द्विवर्णत्वेऽपिएकस्वरवर्णवत्त्वात् एकाक्षरत्वम्। अष्टाक्षराऽनुष्टुब दौस्वरवर्णेनैवक्षरत्वव्यवहारात् स्वरवर्णमनुच्चार्य्य केवल-व्यञ्जनवर्णस्य प्राक् अनुचार्य्यत्वात् तस्य सर्वत्र उच्चारणेक्षरणाभावात् अक्षरत्वम्। एकमक्षरं यत्र।

३ एकाक्षर-युक्ते त्रि॰ स्त्रियां गौरा॰ ङीष्।
“शिरो मे कालिकापातु क्रीङ्कारेकाक्षरी परा” श्यामाकवचम्। [Page1486-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्षर¦ n. (-रं) A monosyllable, especially the sacred monosyllable Om. E. एक and अक्षर a letter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाक्षर/ एका n. the sole imperishable thing AV. v , 28 , 8

एकाक्षर/ एका n. a single syllable Subh.

एकाक्षर/ एका n. a monosyllabic word VS. S3Br. RPra1t. etc.

एकाक्षर/ एका n. the sacred monosyllable ओम्Mn. ii , 83 MBh. etc.

एकाक्षर/ एका n. N. of an उपनिषद्

एकाक्षर/ एका mfn. of an उपनिषद्

एकाक्षर/ एका mfn. monosyllabic

"https://sa.wiktionary.org/w/index.php?title=एकाक्षर&oldid=493966" इत्यस्माद् प्रतिप्राप्तम्