एकाङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाङ्गम्, क्ली (एकं सुन्दरमङ्गं यस्य । एकं सुन्दर- मङ्गं भवत्यस्माद्वा ।) चन्दनम् । इति हारावली ॥ (एकमद्वितीयमङ्गम् । एकस्मिन्नपि अङ्गे । यथा, महाभारते १३ । दानधर्म्मकथने । ८२ । २१ । “माननामहमिच्छामि भवत्यः सततं शुभाः । अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च सुकुत्सिते” ॥ एकं श्रेष्ठमङ्गमिति विग्रहे मस्तकम् । अस्य पर्य्याये उत्तमाङ्गशब्ददर्शनात् ॥)

एकाङ्गः, पुं, (एकं सुन्दरम् अङ्गं यस्य । सौम्यत्वादस्य तथात्वम् ।) बुधग्रहः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाङ्ग¦ पु॰ एकं प्रधानम् सुन्दरत्वेनाङ्गमस्य। ग्रहमध्ये-अतिसुन्दराङ्गे

१ बुधग्रहे त्रिका॰। एकं सुन्दरमङ्गं यस्मात्।

२ चन्दने न॰ हारा॰। कर्म्मधा॰।

३ एकस्मिन्नङ्गे न॰। अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च सुकुत्सिते” भा॰ अनु॰

८२ अ॰

३ श्रेष्ठाङ्गे मस्तके च। एकमाङ्गमस्य। एकदेहतांप्राप्तयोः

४ दम्पत्योः क्रमेण पुंस्त्री॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाङ्ग¦ m. (-ङ्गः) The planet MERCURY. n. (-ङ्गं) Sandal. E. एक best, pre- eminent, and अङ्ग body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाङ्ग/ एका n. a single member , single part MBh. R. etc.

एकाङ्ग/ एका n. the most excellent member of the body , the head T.

एकाङ्ग/ एका n. sandal-wood L.

एकाङ्ग/ एका m. " having a unique or beautiful shape " , N. of the planet Mercury L.

एकाङ्ग/ एका m. of the planet Mars L.

एकाङ्ग/ एका m. of विष्णुL.

एकाङ्ग/ एका m. pl. " constituting one body " , body-guard Ra1jat.

एकाङ्ग/ एका mfn. relating to or extending over one part only , incomplete

"https://sa.wiktionary.org/w/index.php?title=एकाङ्ग&oldid=493970" इत्यस्माद् प्रतिप्राप्तम्