एकाण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाण्ड¦ पु॰ एकमण्डं वृषणमस्य। अश्वभेदे अश्वशब्दे विवृतिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाण्ड/ एका m. " having only one testicle " , a kind of horse T.

"https://sa.wiktionary.org/w/index.php?title=एकाण्ड&oldid=493972" इत्यस्माद् प्रतिप्राप्तम्