एकादशाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादशाह¦ पु॰ एकादशानामह्नां समाहारः टच् समाहारेनाह्नादेशः अहान्तत्वात् पुंस्त्वम्। एकादशानामह्नां समा-हारे। ङौ तु एकादशाहे एकादशाह्नि एकादशाहनिरूपाणि। स साधनतयाऽस्त्य स्य अच्। एकादशाहसाध्येयागभेदे
“एकादशाहैरयजन् सदक्षिणैर्द्विद्वादशाहैरश्वमैधैश्चदेव” भा॰ अनु॰

१०

३ अ॰। ब्राह्मणजातीनामेकादशा-हकर्त्तव्ये

३ श्राद्धे च। तमधीष्टो भूतोभूतोवेत्यर्थे ख। एकादशाहीन उक्तार्थे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादशाह/ एकाद n. duration or period of eleven days R.

एकादशाह/ एकाद m. a sacrifice lasting eleven days

"https://sa.wiktionary.org/w/index.php?title=एकादशाह&oldid=493976" इत्यस्माद् प्रतिप्राप्तम्