एकान्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्तर¦ त्रि॰ एकमन्तरं व्यवधानम्।

१ एकव्यवधाने
“एका-न्तरे त्वानुलोम्बादम्बष्ठोग्रौ तथा स्मृतौ” मनुः। वहु॰।

२ एकान्तरवर्त्तिनि त्रि॰।
“एकान्तरासु जातानां धर्म्यंविद्यादिमं विधिम्” मनुः। एकदिनव्यवधानेन भोजनरूपे

३ व्रतभेदे न॰ एकदिनव्यवधानेन जायमाने

४ ज्वरभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्तर¦ mfn. (-रः-रा-रं) Next but one. E. एक and अन्तर between.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्तर/ एका mfn. separated by one intermediate (caste) Gaut. iv , 16

एकान्तर/ एका mfn. next but one , one removed from S3ak. 191 d.

"https://sa.wiktionary.org/w/index.php?title=एकान्तर&oldid=493981" इत्यस्माद् प्रतिप्राप्तम्