एकायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायनः, त्रि, (एकं अयनं विषयो यस्य ।) एकाग्रः । एकविषयासक्तचित्तः । इत्यमरः । (यथा छान्दोग्यो- पनिषदि । ७ । ४ । २ । तानि हतानि संकल्पैका- यनानि सङ्कल्पात्मकानि संकल्पे प्रतिष्ठितानि” । एकमयनं गतिर्यत्र । एकामात्रगमनयोग्यः । यदुक्तं महाभारते ३ । १४६ । ६६ । “अनेनैव पथा मा वै गच्छेदिति विचार्य्य सः । आस्त एकायने मार्गे कदलीषण्डमण्डिते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन वि।

एकाग्रः

समानार्थक:एकतान,अनन्यवृत्ति,एकाग्र,एकायन,एकसर्ग,एकाग्र्य,एकायनगत

3।1।79।2।4

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन¦ त्रि॰ एकमयनं विषयोऽवलम्बनं वा यस्य।

१ विषया-न्तरव्यावृत्तचित्ते एकाग्रमनस्के

२ एकाबलम्बने च।
“तानि वा एतानि संकल्पैकायनानि संकल्पप्रतिष्ठितानि” छा॰ उ॰। एकमयनमबलम्बनीयं यस्य।

३ एकाबलम्बनीयेत्रि॰।
“एवमेकायनं धर्ममाहुर्वेदविदोजनाः” भा॰ शा॰

७८

७२ श्लो॰। एकस्यायनं गतिर्यत्र।

४ एकमात्र-गमनयोग्ये त्रि॰
“भ्रातरं भोमसेनन्तु विज्ञाय हनुमान्कपिः। दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात्। अनेन हि पथा मा वै गच्छेदिति विचार्य्य सः। आस्तएकायने मार्गे कदलीखण्डमण्डिते। भ्रातुर्भीमस्य रक्षा-र्थम्” भा॰ व॰

१४

६ अ॰। कर्म्म॰।

५ एकस्थाने न॰।
“यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन्” भा॰अनु॰

५३

२ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन¦ mfn. (-नः-ना-नं) Closely attentive, intent. E. एक, अयन going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकायन/ एका n. a narrow way or path accessible for only one person MBh. R.

एकायन/ एका n. the only way or manner of conduct , worldly wisdom ChUp. vii , 1 , 2

एकायन/ एका n. meeting-place , centre of union S3Br.

एकायन/ एका n. absorption in one , absolute devotedness to one , unity MBh. ChUp.

एकायन/ एका mfn. passable for only one (as a foot-path) MBh.

एकायन/ एका mfn. fixing one's thoughts on one object , closely attentive , absorbed in L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--आर्षेयप्रवर (भार्गवस्). M. १९५. ४३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekāyana denotes some object of study in the Chāndogya Upaniṣad.[१] The St. Petersburg Dictionary renders it ‘doctrine (ayana) of unity’ (eka), ‘monotheism,’ while Max Müller prefers ‘ethics,’ and Monier-Williams in his Dicitionary ‘worldly wisdom.’[२]

  1. vii. 1, 2. 4;
    2, 1;
    7, 1.
  2. Max Müller and Monier-Williams thus follow Śaṅkara's interpretation as nīti-śāstra, ‘moral teaching.’ Cf. Weber, Indische Studien, 1, 267, 484;
    Little, Grammatical Index, 43.
"https://sa.wiktionary.org/w/index.php?title=एकायन&oldid=493985" इत्यस्माद् प्रतिप्राप्तम्