एकार्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकार्थ¦ पु॰ एकः अर्थः प्रयोजनमभिधेयम् पदार्थो वा। एकस्मिन्

१ प्रयोजने

२ अभिधेये

३ पदार्थे च।
“वर्ण्णाः पदंप्रयोगार्हानन्वितैकार्थबोधकाः” सा॰ द॰। बहु॰।

४ एकाभिधेये शब्दभेदे एकार्थश्च एकशक्त्योपस्थापितार्थकः।

५ एकप्रयोजनयुक्ते त्रि॰। अभूततद्भावे च्वि + मू--घञ्। एकार्थीभाव अनेकार्थानामेकार्थताप्राप्तौ पु॰
“समासेखलु भिन्नैव शक्तिः पङ्कजशब्दवत्। बहूनां वृतिधर्माणांवचनैरेव साधने। स्यान्महत् गौरवं तस्मादेकार्थीभावआश्रितः” इति भर्तृहरिः। कर्त्तरि क्त। एकाथींमूतपरस्परमन्विते एकस्मिन् विशिष्टार्थे च
“एकार्थमनेक-शब्दं वाक्यम्” निरु॰। वै॰ मते वाक्येऽपि शक्तिः अखण्ड-वाक्यस्फोटस्यैव वाचकत्वात्
“पदे न वर्णाविद्यन्ते वर्णेष्वव-यवा न च। वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन। [Page1520-a+ 38] व्राह्मणार्थोयथा नास्ति कश्चिद् ब्राह्मणकम्बले। देवदत्तादयोवाक्ये तथैव स्युर्निरर्थकाः” इति
“वाक्यस्फोटोऽतिनिष्कर्षेतिष्ठतोति मतस्थितिरिति च” हरिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Having one sense or meaning.
2. Having one or the same object. E. एक and अर्थ meaning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकार्थ/ एका m. one and the same object MBh. Ra1jat.

एकार्थ/ एका m. one and the same purpose

एकार्थ/ एका m. one and the same meaning

एकार्थ/ एका mfn. having the same purpose or aim Ka1tyS3r. MBh. i , iii R. etc.

एकार्थ/ एका mfn. having the same meaning , denoting the same thing , synonymous Nir.

एकार्थ/ एका mfn. (in rhet. )tautological (as a sentence) Va1m. ii , 2 , 11 Ka1vya7d.

एकार्थ/ एका mfn. expressing one thing , forming only one notion (as a compound)

एकार्थ/ एका m. N. of a glossary of synonymous words

"https://sa.wiktionary.org/w/index.php?title=एकार्थ&oldid=493988" इत्यस्माद् प्रतिप्राप्तम्