एकाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाहः, पुं, (एकमहः । “उत्तमैकाभ्याञ्च” । ५ । ४ । ९० इत्यनेन सिद्धम् ।) एकदिनम् । इति व्याक- रणम् ॥ (यथा, मनुः ५ । ५९ । “अर्व्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह¦ पु॰ एकमहः टच्समा॰ एकशब्दोत्तरत्वात् माह्ना-देशः।
“अह्नाहान्ताःपुंसि” पा॰ पुंस्त्वम्।
“एक-स्मिन् दिवसे
“एकाहेनैव निर्वपेत्” ऋष्य॰ स्मृतिः
“सब्रह्म-चारिण्येकाहः” मनुः।
“अश्वस्यैकाहगमः” पा॰। उपचारात्।

२ एकाहसाध्ये अग्निष्टोमादौ यागभेदेच।
“उक्तप्रकृतयोऽहीनैकाहाः” आश्व॰

९ ,

१ ,

१ ।
“उक्तो ज्योतिष्टोम एकाहाहीनसत्राणां प्रकृतिभूतःउक्तानि पञ्चविंशतिरहानि सात्रिकाणि एतेभ्य एवसात्रिकेभ्योऽहोभ्यो ऽहीनैकाहा व्याख्यायन्त इत्युक्तम्इदानीं तानेकाहाहीनान् वक्तुकामेनाचार्य्येण
“उक्तप्रकृतयोऽहीनैकाहा” इत्युक्तम्। तस्यायमर्घः उक्ता प्रकृति-र्येषां ते इमे उक्तप्रकृतयोऽहीनैकाहाः। प्रकृतिः प्रकारोन रूपान्तरमित्यनर्थान्तरं ज्योतिष्टोमोहि सर्वेषामेकाहाहीनसत्राणां प्रकृतिरिति सिद्धम्” नारा॰।
“अनतिदेशेत्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेका-हानास्”

९ ,

१ ,

३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह¦ n. (-हं) The period of one day. E. एक and अहन् a day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह/ एका m. the period or duration of one day Pa1n2. 5-4 , 90 Mn.

एकाह/ एका m. a ceremony or religious festival lasting one day

एकाह/ एका m. a सोमsacrifice in which सोमis prepared during one day only (as the अग्निष्टोमetc. ) S3Br. iv , vi , xii , xiii AitBr. vi A1s3vS3r. ii , 3 Ka1tyS3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाह पु.
एक सवन दिन वाला सोमयाग, एकाह याग के विविध नामों के लिए द्रष्टव्य - मा.श्रौ.सू. 9.3.5 से 9.5.6 तक; का.श्रौ.सू. 8.2.37 (एकदिनसाध्यसुत्याकः सोमयाग एकाहः। तस्योपसत्त्रयं भवति, स.वृ.); श.ब्रा. 3.4.4.17। ० तन्त्र न. एक सवन दिन वाले सोम की साधारण एवं प्रतिदर्श प्रक्रिया (अर्थात् अगिन्ष्टोम) निदा.सू. 8.9ः8; 13; 9.4.19। ० न्याय पु. एक दिवसीय प्रकृति सोमयाग अर्थात् अगिन्ष्टोम के मामले में पालन किये जाने वाला नियम, निदा.सू. 7.8ः28। ० हीभवत् (एकाह + च्बि + भू +

"https://sa.wiktionary.org/w/index.php?title=एकाह&oldid=493992" इत्यस्माद् प्रतिप्राप्तम्