एकोत्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकोत्तर¦ त्रि॰ एकैकमुत्तरं यत्र वृत्तौ सप्तच्छदवत् संख्याशब्दस्यवीप्सार्थता। एकैकाधिके।
“एकाद्व्येकोत्तरा अङ्काव्यस्ताभाज्याः क्रमस्थितैः” लोला॰।
“सर्गादौ तु यथाकाशं वायुं ज्योतिर्जलं महीम्। सृज्यत्येकोत्तरगुणांस्तथादत्ते भवन्नपि”।
“तन्मात्रादीन्यहङ्कारादेकोत्तरगु-णानि च” इति च याज्ञ॰।
“यथासंख्यमेकोत्तरपरि-वृद्धाः शब्दस्पर्शरूपरसगन्धाः” सुश्रु॰ एकाधिकादयो-ऽप्यत्र त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकोत्तर/ एको mfn. greater or more by one , increasing by one S3Br. Sus3r. RPra1t. etc.

"https://sa.wiktionary.org/w/index.php?title=एकोत्तर&oldid=493995" इत्यस्माद् प्रतिप्राप्तम्