एजत्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एजत्क [ējatka], a. Trembling. वलीपलित एजत्कः Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एजत्क mfn. trembling , moving (the head) BhP. ix , 6 , 42

एजत्क m. a kind of insect AV. v , 23 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ejatka is the name of an insect in the Atharvaveda.[१]

  1. v. 23, 7. Cf. Zimmer, Altindiches Leben, 98;
    Whitney, Translation of the Atharvaveda, 262.
"https://sa.wiktionary.org/w/index.php?title=एजत्क&oldid=473036" इत्यस्माद् प्रतिप्राप्तम्