एज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एज् [ēj], 1 Ā. (epic. P.) (एजते, एजाञ्चक्रे, ऐजिष्ट, एजितुम्, एजित)

To tremble, shake.

To move, stir; धृतराष्ट्रो$- यमेजति Mb.

To shine (P.) -With अप to drive away. -उद् to rise, go upwards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एज् cl.1 P. एजति, to stir , move , tremble , shake RV. AV. S3Br. BhP. : cl.1 A1. एजते, एजां-चक्रे, एजिता, to shine Dha1tup. vi , 20 : Caus. P. A1. एजयति, -ते, to agitate , shake S3Br. BhP.

"https://sa.wiktionary.org/w/index.php?title=एज्&oldid=251361" इत्यस्माद् प्रतिप्राप्तम्