एड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एडः, त्रि, (इलति । इल स्वप्ने । अच् । डलयो- रैक्यम् । यद्वा आ सर्व्वतः ईड्यते । ईड स्तुतौ । घञ् ।) वधिरः । इत्यमरः ॥ (मेषः । यथाह कात्यायनः । “श्वैडवराहेषूदधारा प्राचीदं विष्णुः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एड पुं।

श्रवणशक्तिहीनः

समानार्थक:एड,बधिर

2।6।48।1।1

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एड¦ पुंस्त्री इल--स्वप्ने अच् डस्य लः।

१ मेषे
“श्वैडवराहेषूदधारा प्राचीदं विष्णुरिति” कात्या॰

२५ ,

४ ,

१८ । स्त्रियां जातित्वात् ङीष्

२ बधिरे त्रि॰। एडमूकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एड¦ mfn. (-डः-डा-डं) Deaf. E. ईड् to praise, आङ् prefixed, अच् or घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एड [ēḍa], a. Deaf. -डः A kind of sheep. -Comp. -गजः the medicinal plant Cassia Tora or Alata (उरण) used for curing ringworms (Mar. टाकळा). -मूक a.

deaf and dumb; cf. अनेडमूक.

wicked, perverse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एड m. a kind of sheep Ka1tyS3r.

एड mfn. deaf L.

"https://sa.wiktionary.org/w/index.php?title=एड&oldid=493999" इत्यस्माद् प्रतिप्राप्तम्