एडी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एडी f. a female sheep , ewe MW.

एडी f. N. of a woman in the retinue of स्कन्दMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EḌĪ : A follower of Skandadeva. (Śloka 13, Chapter 46, Śalya Parva).


_______________________________
*4th word in left half of page 267 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एडी&oldid=494002" इत्यस्माद् प्रतिप्राप्तम्