एण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एणः, पुं स्त्री, (एति द्रतं गच्छतीति । इ + बाहुल- कात् णः ।) हरिणः । इति राजनिर्घण्टः ॥ मृग- विशेषः । इत्यमरः ॥ अस्य मांसगुणाः । कषा- यत्वम् । मधुरत्वम् पित्तरक्तकफज्वरनाशित्वम् । संग्राहित्वम् । रोचनत्वम् । हृद्यत्वम् । बलकारि- त्वञ्च । इति राजवल्लभः ॥ (यथा मनुः ३ । २६९ । “अष्टावेणस्य मांसेन रौरवेण नवैव तु” ॥ अस्य लक्षणं यथा ॥ “एणः कृष्णः प्रकीर्त्तितः” । इति भावप्रकाशस्य पूर्ब्बखण्डे २ भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एण पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।3

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एण¦ पुंस्त्री इ--ण तस्य नत्त्वम्। कष्णवर्णे मृगे। स्त्रियाम्{??}प्
“यस्य स्तनप्रणयिभिर्मुहुरेणशावैः” रघुः।
“अष्टा-[Page1535-b+ 38] वेणस्य मांसेन रौरवेण नवैव तु” मनुः। तस्य कृष्णत्व-मुक्तम् छन्दोग॰
“अनृचोमाणवोज्ञेय एणः कृष्णमृगःस्मृतः। रुरुर्गौरमुखः प्रोक्तः शंवरः शोण उच्यते”।
“तं त्वेणकुणकं कृपणं स्रोतसानुह्यमानम्” भाग॰

५ ,

८ ,


“एणकुणकं मृगशावकम्” श्रीधरः। एगया क्रीतम्
“एण्याढञ् पा॰ ढञ्। ऐणेय एणीक्रीते त्रि॰। एणेन क्रीत-मित्यत्राणेव। ऐण तत्क्रीते त्रि॰। स्वार्थे कन्। एणकतत्रैव शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एण¦ mf. (-णः-णी) A kind of deer or antelope, described as being of a black colour, with beautiful eyes, and short legs. E. इण् to go, ण aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एणः [ēṇḥ] एणकः [ēṇakḥ], एणकः 1 A kind of black antelope; कांश्चिदेणान्स- माजघ्ने शक्त्या शक्तिमतां वरः Mb.1.69.22; तस्य स्तनप्रणयि- भिर्महुरेणशावैः the several kinds of deer are given in this verse: अनृचो माणवो ज्ञेय एणः कृष्णमृगः स्मृतः । रुरुर्गौर- मुखप्रोक्तः शम्बरः शोण उच्यते ॥

(In Astr.) Capricorn.-Comp. -अजिनम् deer-skin. -तिलकः, -भृत् the moon; so ˚अङ्कः, -˚लाञ्छनः &c. व्यरोचतैणाङ्क इवोडुभिर्वृतः Bhāg.1. 29.43. -एणाङ्क-चूडः The god Śiva; एणाङ्कचूडस्य ततः प्रसादात् Śāhendravilās 1.62. -दृश् a. one having eyes like those of a deer. m. Capricorn. -नाभिः, -मदः Musk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एण mf( ई). a species of deer or antelope (described as being of a black colour with beautiful eyes and short legs) AV. v , 14 , 11 VS. xxiv , 36 Mn. iii , 269 MBh. etc.

एण m. (in astron. ) Capricorn.

"https://sa.wiktionary.org/w/index.php?title=एण&oldid=494003" इत्यस्माद् प्रतिप्राप्तम्