एतद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद्, त्रि, (इण् + “एतेस्तुट् च” इति उणादि- सूत्रेण १ । १३२ । अतोऽदि स्यात्तस्य तुडागमः ।) पुरोवर्त्तिवाचकसर्व्वनामशब्दः । इति व्याकरणम् ॥ एइ इति भाषा । (“एते वयममी दाराः कन्येयं कुलजीवितम्” । इति कुमारे ६ । ६३ ॥ “एतान् महाराज विशेष- धर्म्मान्” । इति शुद्धितत्त्वम् । उक्तस्य पश्चादुक्तौ “द्वितीयाटौस्मेनः” २ । ४ । ३४ । इति एणादेशः स्यात् । यथा “य एनामाश्रमधर्म्मे नियङ्क्ते” । इति शाकुन्तले प्रथमाङ्के ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद्¦ त्रि॰ इण्--अदि तुक् च। बुद्धिस्थे समीपवर्त्तिनि
“इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम्। अदसस्तुविप्रकृष्टं तदिति परोक्षेविजानीयात्” इत्युक्तेः समीपवर्त्तिबुद्धिस्थोपलक्षितधर्म्मावच्छिन्ने एतदो वृत्तिः। क्रिय-विशेषणत्वेऽस्य क्लीवता
“न वा उ एतन्म्रियसे ऋ॰

१ ,

१६

२ ,

२१ । अस्य सर्ब्बनामकार्य्यम्। एते एतस्मै एत-स्मात् एतेषाम् एतस्मिन् एतस्या एतासामित्यादि।
“एतेवयममी दाराः” कुमा॰।
“देवा एतस्यामवदन्त पूर्व्वे”

१० ,

१०

० ,

१४ । एष वैप्रथमः कल्पः” मनुः।
“एतणि-[Page1536-a+ 38] न्नन्तरे देवी” देवीमा॰
“एतान् महाराज! विशेषधर्म्मान्” शु॰ त॰ पुरा॰।
“एषा तेऽभिहिता सांख्ये”
“एतत्तेसर्वमाख्यातम्” गीता। अनूक्तौ तु
“द्वितीयाटौस्मेनः” पा॰एनम् एनौ एनान् एनेन एनयोः।
“एनोनिवृत्तेन्द्रिय-वृत्तिरेनम्” रघुः।
“महाशनोमहापाप्मा विद्ध्येनमिहवैरिणम्” गीता क्लीवेऽपि अनूक्तौ एनादेशः। इदं कुलंशोभते एनत्पश्य। परिमाणे वतु आदन्तादेशश्च। एतावत् एतत्परिमाणे त्रि॰
“एतावानेव पुरुषोयज्जायात्माप्रजेति ह” मनुः
“किंवेतावन्मात्रमुपजानीन” शत॰ ब्रा॰

१ ,

६ ,

१ ,

४ ।
“एतावदुक्त्वा विरते मृगेन्द्रे” रघुः
“एतावतानन्वनुमेयशोभि” कुमा॰ स्त्रियां ङीप्।
“एतावती महिनासं बभूव” ऋ॰

१० ,

१२

५८ । एतदि दृश--क्विन् क्स टक्। आदन्तादेशः। एतादृश् एतादृक्ष एतादृश एतत्तुल्यदर्शनेत्रि॰ तत्र क्विनन्तस्य झलि पदान्ते च कुः
“एतादृक्कृशताकुतः” सा॰ द॰। टगन्तस्य स्त्रियां ङीप्।
“अस्थाने पतता-मतीव महतामेतादृशी स्याद्गतिः” उद्भटः। तस्येदमित्यर्थेछ। एतदीय एतत्सम्बन्धिनि त्रि॰। एतदात्मकः मयट् एत-न्मय एतदात्मके त्रि॰। परिमाणे मात्रच्। एतन्मात्रएतत्परिमाणे त्रि॰ स्त्रियां ङीप्। दिग्देदेशकालवृत्ते-स्तस्मात् प्रथमापञ्चमीसप्तम्यर्थे त्रल् तसिश्च। एतत्र एतस्प्रथमाद्यर्थयुक्तैतच्छब्दार्थदिगादौ अव्य॰। अन्वादेशे
“एतदोऽश् त्रतसोस्त्र तसौ चानुदात्तौ” पा॰ उक्तेः अशादेशेअत्र अतः इत्येवेति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद्¦ pron. mfn. (एषः एषा एतद् or एतत्) This. E. एत derived from इण् to go, and तद् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद् [ētad], pron. a. (m. एषः, f. एषा, n. एतद्)

This, this here, yonder (referring to what is nearest to the speaker (समीपतरवर्ति चैतदो रूपम्); एते वयममी दाराः कन्येयं कुलजीवितम् K.; the Nom. forms are used like those of इदम् the sense of 'here'; एष पृच्छामि, एष कथयामि Mu.3. here I ask &c.; कदा गमिष्यसि-एष गच्छामि Sk.; एषो$स्मि कामन्दकी संवृत्तः Māl.1; एते नवीकृताः स्मः Ś.5. In this sense एतद् is sometimes used to give emphasis to the personal pronouns; एषो$हं कार्यवशादायोध्यिकस्तदानींतनश्च संवृत्तः U.1.

As the subject of a sentence it agrees in gender and number with the predicate without reference to the noun to which it refers; एतद् (शवला) मे धनम्; but may sometimes remain in the neuter; एतदेव गुरुषु वृत्तिः Ms.2.26.

It often refers to what precedes, especially when it is joined with इदम् or any other pronoun; एष वै प्रथमः कल्पः Ms.3.147; इति यदुक्तं तदेतच्चिन्त्यम्; एतानीमानि, एते ते &c.

It is used in connection with a relative clause, in which case the relative generally follows; प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः Ms.9.257. ind. In this manner, thus, so, here, at this time, now. Note: एतद् appears as the first member of compounds which are mostly self-explaining; e. g. ˚अतिरिक्त Besides this. ˚अनन्तर immediately after this; ˚अन्त ending thus; ˚अर्थः this matter; ˚अर्थे on this account, therefore; ˚अवधि to this limit, so far; ˚अवस्थa. of such a state or condition. -Comp. -कालः the present time. -कालीन a. belonging to the present time.-क्षणात् ind. hence-forth. -द्वितीय a. one who does anything for the second time. -पर a. Intent on or absorbed in this. -प्रथम a. one who does anything for the first time. -योनिन् a. having one's origin in that. एतद्योनीनि भूतानि Bg.7.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद् mfn. ( Gr. 223 ; g. सर्वा-दिPa1n2. 1-1 , 27 )this , this here , here (especially as pointing to what is nearest to the speaker e.g. एष बाणः, this arrow here in my hand ; एष याति पन्थाः, here passes the way ; एष कालः, here i.e. now , is the time ; एतद्, this here i.e. this world here below)

एतद् mfn. sometimes used to give emphasis to the personal pronouns( e.g. एषोऽहम्, I , this very person here) or with omission of those pronouns( e.g. एष त्वां स्वर्गं नयामि, I standing here will convey thee to heaven ; एतौ प्रविष्टौ स्वः, we two here have entered)

एतद् mfn. as the subject of a sentence it agrees in gender and number with the predicate without reference to the noun to be supplied( e.g. एतद् एव हि मे धनम्, for this [ scil. cow] is my only wealth MBh. )

एतद् mfn. but sometimes the neuter sing. remains( e.g. एतद् गुरुषु वृत्तिः, this is the custom among गुरुs Mn. ii , 206 )

एतद् mfn. एतद्generally refers to what precedes , esp. when connected with इदम्, the latter then referring to what follows( e.g. एष वै प्रथमः कल्पःअनुकल्पस् त्व् अयं ज्ञेयः, this before-mentioned is the principal rule , but this following may be considered a secondary rule Mn. iii , 147 )

एतद् mfn. it refers also to that which follows , esp. when connected with a relative clause( e.g. एष चै-व गुरुर् धर्मो यम् प्रवक्ष्याम्य् अहं तव, this is the important law , which I will proclaim to you MBh. ) RV. etc.

"https://sa.wiktionary.org/w/index.php?title=एतद्&oldid=494011" इत्यस्माद् प्रतिप्राप्तम्