एतर्हि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतर्हि, व्य, (इदम् + “इदमोर्हिल्” । ५ । ३ । १६ । इति र्हिल् ततो “एतेतौ रथोः” ५ । ३ । ४ । इति एतादेशः ।) एतस्मिन् काले । सम्प्रति । इत्यमरः ॥ (यथा भागवते १ । १७ । ४२ । “स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतर्हि अव्य।

अस्मिन्काले

समानार्थक:एतर्हि,सम्प्रति,इदानीम्,अधुना,साम्प्रतम्

3।4।23।1।1

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतर्हि¦ अव्य॰ इदम् + काले र्हिल्
“एतैतौ रथोः” पा॰एतादेशः। अस्मिन् काले इत्यर्थे
“अथ योऽयमेतर्ह्यग्निःस भीषा निलिल्ये” शत॰ ब्रा॰

१ ,

२ ,

३ ,

१ ।
“एतर्हिखलु वा एतद्यज्ञमुखम्” तैत्ति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतर्हि¦ ind. Now, at this time. E. एत substituted for इदम्। and र्हिल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतर्हि [ētarhi], ind.

Now, at this time, at present, now-adays; Bṛi. Up.1.4.1. Ki.1.32. एतर्हि द्युमणिमणीमयीं हसन्तीम् । सेवन्ते किमु ककुभः ...... Rām. Ch.7.53.

Then (correlative to यर्हि).

A certain measure of time = 15 idānims or one-fifteenth of a Kṣipra; cf. इदानीम्. एतादृश्, -दृक्ष, -दृश् (-शी, -क्षी) a.

Such, such like; सर्वे$पि नैतादृशाः Bh.2.51. अस्थाने पततामतीव महतामे- तादृशी स्याद् गतिः । Udb.

Of this kind, similar to this.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतर्हि ind. now , at this time , at present , now-a-days TS. S3Br. AitBr. etc.

एतर्हि ind. then (correlating to यर्हि) ib.

एतर्हि n. ( इ)a measure of time (fifteen इदानिs , or the fifteenth part of a क्षिप्र) S3Br. xii , 3 , 2 , 5.

"https://sa.wiktionary.org/w/index.php?title=एतर्हि&oldid=494013" इत्यस्माद् प्रतिप्राप्तम्