एतृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतृ [ētṛ], a. Ved.

Going.

Asking, requesting; गृणीते अग्निरेतरी न शूषैः Rv.5.41.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतृ m. ( एतरीPadap. एतरिloc. Sa1y. )( इ) , one who goes or approaches (for anything)

एतृ m. asking , requesting RV. v , 41 , 10 ; vi , 12 , 4

एतृ mfn. ifc. one who goes(See. परा-परै-तृetc. )

"https://sa.wiktionary.org/w/index.php?title=एतृ&oldid=494020" इत्यस्माद् प्रतिप्राप्तम्