सामग्री पर जाएँ

एत्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एत्थ¦ ind. Having gone to or approached. E. इण् to go, ल्यप् aff.

"https://sa.wiktionary.org/w/index.php?title=एत्थ&oldid=251640" इत्यस्माद् प्रतिप्राप्तम्