सामग्री पर जाएँ

एध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध, ङ, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वादिं- आत्मं-अकं-सेट् ।) ङ एधते । इति दुर्गादासः ॥ (यथा मनुः ४ । १७० । “हिंसारतश्च यो नित्यं नेहासौ सुखमेधते” ॥)

एधः, पुं, (इध्यतेऽनेनाग्निः । इन्ध + “हलश्च” ३ । ३ । १२१ । इति करणे घञ् । अवोदैधौद्मप्रश्रथ- हिमश्रथा” इति घञि नलोपो गुणश्च निपा- तितः ॥) इन्धनम् । इत्यमरः ॥ जालानि काठ इति भाषा । (यथा रघौ ९ । ८१ “एधान् हुताशनवतः स मुनिर्ययाचे” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध पुं।

अग्निसन्दीपनकाष्ठम्

समानार्थक:इन्धन,एध,इध्म

2।4।13।1।4

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

एध पुं।

यागादौ_हूयमानकाष्ठम्

समानार्थक:एध,समित्

2।4।13।1।6

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध¦ वृद्धौ भ्यादि॰ आत्म॰ अक॰ सेट्। एधते ऐधिष्ट। एधाम्-बभूव--आस--चक्रे। एधितव्यः एधनीयः एध्यः एधिताएधितः एधनम् एधः एधमानः एधित्वा समेध्य एधांसि।
“हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते” मनुः। क्वचिदस्यआमभावः
“यत्र मैथुनैरेधिरे प्रजाः” भाग॰

३ ,

२१ ,

१ । आर्षत्वात् समाधेयः
“तपसा महतैधित” भा॰ आ॰

८८

३ ।
“विवर्द्ध ज्वलना इवैधमानाः”

७१ ,

५५ ।
“लोकयोरुभयोःशक्यं नित्यदा सुखमेधितुम्” रामा॰। क्वचित् पर॰।
“न हि साहसकर्त्तारः सुखमेधन्ति भारत!” भा॰ व॰

२४

५ अ॰। णिचि एधयति ते ऐदिधत् त।
“किं त्वंमामजुगुप्सिष्ठानैदिधः स्वपराक्रमम्” भट्टिः। उपसर्ग-स्थावर्णात् वृद्धिरेव न पररूपं प्रैधते एङादित्वे एव तथातेन मा प्रेदिधत् इत्यादौ न वृद्धिः।

एध¦ पु॰ इध्यतेऽग्निरनेन इन्ध--करणे घञ् नि॰ नलोपगुणौ। काष्ठे
“एधान् हुताशनवतः स मुनिर्ययाचे” रघुः
“एधो-दक्वं मूलफलमन्नमभ्युदितं च यत्” मनुः।
“यथैधः स्वस-मुत्थेन वह्निना नाशमृच्छति” भा॰ व॰

८४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध¦ m. (-धः) Fuel, as wood, grass, &c. E. एध् to increase, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एधः [ēdhḥ], Fuel; स्फुलिङगावस्थया वह्निरेधापेक्ष इव स्थितः Ś.7.15; Śi.2.99; R.9.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध m. ( इन्ध्) , fuel RV. i , 158 , 4 ; x , 86 , 18 VS. S3Br. Ragh. etc.

एध mfn. ifc. kindlingSee. अग्न्य्-एध

एध mfn. ([ cf. Gk. ? , ? ; Hib. aodh ; O. H. G. eit ; Angl.Sax. a7d.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध पु.
ईंधन, लकड़ी का कुन्दा, ऋ.वे. 1.158.4 = उपनयन की अगिन् के शान्त हो जाने पर एक अलग अगिन् को प्रज्वलित करने के लिए वन से लाई गई समिधा, आप.गृ.सू. 11.22; भा.श्रौ.सू. 6.8.1।

"https://sa.wiktionary.org/w/index.php?title=एध&oldid=494021" इत्यस्माद् प्रतिप्राप्तम्