एधतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एधतुः, त्रि, (एध् वृद्धौ “एधिवह्योश्चतुः” १ । ७९ उणादिसूत्रेण चतुः ।) वर्द्धितम् । वृद्धियुक्तम् । इति शब्दरत्नावली ॥

एधतुः, पुं, (एध + “एधिवह्योश्चतुः” । १ । ७९ । उणादिः चतुः ।) पुरुषः । अग्निः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एधतु¦ पु॰ एध--कर्त्तरि चतु।

१ पुरुषे उज्व॰।

२ अग्नौ मे॰

३ वृद्धियुक्ते त्रि॰ शब्दर॰ भावे चतु।

४ वृद्धौ स्त्री।
“युवंहिष्मा पुरुभुजेममेधतुम्” ऋ॰

८ ,

८६ ,

३ ,
“एधतुं धनादि-वृद्धिम्” भा॰
“ते हैतामेधतुमेधाञ्चक्रिरे” शत॰ ब्रा॰

६ ,

२ ,

३ ,
“एतामेधतुमृद्धिम्” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एधतु¦ mfn. (-तुः-तुः-तु) Increased, grown. m. (-तुः)
1. Man.
2. Fire. E. एध् to increase, तु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एधतु [ēdhatu], a. Increased, grown.

तुः A man.

Fire.

Prosperity, happiness (Ved.). युवं हि ष्मा पुरुभुजेममेधतुम् Rv.8.86.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एधतु mf. (for 2. See. p. 232 , col. 1) , उस्prosperity , happiness RV. viii , 86 , 3 AV. S3Br. etc.

एधतु m. ( उस्)man Un2. i , 79

एधतु mfn. increased , grown L.

एधतु (for. 1. See. p. 231 , col. 3) m. fire L. ; ([ cf. Lat. aestus.])

"https://sa.wiktionary.org/w/index.php?title=एधतु&oldid=494022" इत्यस्माद् प्रतिप्राप्तम्