एधते
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आख्यातचन्द्रिका[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृद्धौ
1.1.8
बृंहति वर्धते आप्यायते स्फायते श्वयति ऋध्नोति बर्हति आपूर्यते पुष्यति पोषति ऋद्ध्यति पूषति वंहते मंहते मेध्यति एधते विपोलति नीवति स्थूलयते पीवति मीवति महीयते वठति विपोलयति तीवति क्रमते प्यायते स्फीतीभवति प्रथते क्रम्यते(छ) प्रसते(छ) तौति(छ) तवीति(छ)