एध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध् [ēdh], 1 Ā (एधते, एधाञ्चक्रे, ऐधिष्ट, एधितुम्, एधित)

To grow, increase; विनापि संगमं स्त्रीणां कवीनां सुखमेधते Pt.2. 164.

To prosper, become happy, live in comfort; द्वावेतौ सुखमेधेते Pt.1.318.

To grow strong, become great.

To extend.

To swell, rise. -Caus. To cause to grow or increase; to greet, celebrate, honour; नैदिधः स्वपराक्रम् Bk.15.19; (तां) आशीर्भिरेधयामासुः Ku.6. 9. -Desid. एदिधिषते.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एध् cl.1 A1. एधते(rarely P. -ति) , एधां-चक्रे, एधिता, एधिष्यते, ऐधिष्ट, to prosper , increase , become happy , grow strong RV. AV. VS. S3Br. Mn. ; to grow big with self-importance , become insolent; to become intense , extend , spread , gain ground (as fire or passions) MBh. BhP. ; to swell , rise (as waters) BhP. : Caus. एधयति, to cause to prosper or increase , wish for the welfare or happiness (of any one) , bless BhP. Kum. vi , 90 Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=एध्&oldid=251692" इत्यस्माद् प्रतिप्राप्तम्