एम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एम¦ त्रि॰ इण--कर्म्मणि म।

१ प्राप्ये।
“अर्थश्च म एमश्च” यजु॰

१८ ,

१५ ,
“एमः प्राप्तव्यार्थः” वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एम [ēma], a. To be obtained. -मः, एमन् n. Ved. A course, way.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एम अम्n. course , way RV. VS. ; ([ cf. Gk. ? , ? Lith. eisme.])

एम एमन्See. p. 231 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=एम&oldid=494028" इत्यस्माद् प्रतिप्राप्तम्