एरका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका, स्त्री, तृणविशेषः । तत्पर्य्यायः । गुन्द्रमूला २ शिम्बी ३ गुन्द्रा ४ शरी ५ । यथा भागवते १ । ३ । १८ । “चतुर्द्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्ज्जितम् । ददार करजैर्वक्षस्येरकां कटकृद् यथा” ॥) अस्या गुणाः । हिमत्वम् । शुक्रवृद्धिकारित्वम् । चक्षुर्हितत्वम् । वातकोपनत्वम् । मूत्रकृच्छ्राश्मरी- दाहपित्तशोणितनाशित्वञ्च । इति राजनिर्घण्टः ॥ (यथा वैद्यके, “एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी । मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी” ॥ एषा यत्र व्यवह्रियते तद्यथा, -- “निर्व्वापणः स्याज्जलमेरका च” । इति चरके सूत्रस्थाने तृतीयेऽध्याये ॥ “एरका होग्गलः” । इति चरकस्य शिवदासीयटीका ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका¦ स्त्री इण--बा॰ र ततः संज्ञायां कन्। निर्ग्रन्थि-तृणभेदे (नलखाडा)
“एरका गुन्द्रमूला च शिम्बीगुन्द्रा शरीति च। एरका शिशिरा वृष्या चक्षुष्यावातकोपिनी। मूत्रकृच्छ्राश्मरीदाहपित्तशोणितना-शिनी” मावप्र॰।
“ददार करजैरूरावेरकां कटकृद्यथा” भाग॰

१ ,

३१

९ ,
“एरकाणां तदा मुष्टिं कोपाज्जग्राहकेशवः”। भा॰ मौस॰

३ अ॰
“एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्” भा॰ आ॰

२ अ॰।

२ कौरव्यवंशजेसर्पभेदे
“एरकः कुम्बलोवेणी वेणीस्कन्दः कुमारकः” भा॰ आ॰

५७ अ॰। नागनामकीर्त्तने

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका¦ f. (-का) A sort of grass of emollient and diluent properties.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका [ērakā], A kind of grass (said to have turned to clubs when plucked by Kṛṣhṇa and his family; cf. Mb. मौसलपर्वन्), ददार करजैर्वक्षस्येरकां कटकृद्यथा Bhāg.1.3. 18. -कम् A woollen carpet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका f. a kind of grass of emollient and diluent properties MBh. VP. Bhpr. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एरका स्त्री.
सरकण्डे का एक प्रकार, श्रौ.को. I.i.48०; I.ii.1०4n; (पिण्डपितृयज्ञ एवं पितृमेध में प्रयुक्त); बौ.श्रौ.सू. 3.1०- 11; 2०.21; 24.32; दर्भसंज्ञक घास से निर्मित विस्तर, बौ.श्रौ.सू. 17.39ः1; दर्भ की बनी फन्नी, काशिकर, परिशिष्ट। ०कोपबर्हण (एरकायाः उपबर्हणम्) न. सरकण्डे से निर्मित उपधान (तकिया) अथवा गद्दा, बौ.श्रौ.सू. 2.8.4; 3.1०.3।

"https://sa.wiktionary.org/w/index.php?title=एरका&oldid=477772" इत्यस्माद् प्रतिप्राप्तम्