एष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ भ्वादिं- आत्मं-सकं-सेट् ।) ऋ मा भवान् एषिषत् । ङ एषते । इति दुर्गादासः । (यथा, भागवते ३ । १४ । ४५ । “स वै वत भ्रष्टमतिस्तवैषते यः कर्म्मणां पारमपारकर्म्मणाम्” ॥)

एषः, पुं, पुरोवर्त्तिपुरुषः । एतद्शब्दस्य पुंलिङ्गे प्रथमैकवचने रूपमिदम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष¦ गतौ भ्वा॰ आत्म॰ सक॰ सेट्। एषते ऐषिष्ट एषाम्बभूव आस चक्रे। एषणीयः एषितव्यः एषितः एषिता। एषितुम् एष्टिः एषणम् एषा एषमाणः।
“पराङ्मित्र एषत्वर्वाची गौरुपैषत” अथ॰

६ ,

६७ ,

३ , वेदे गणव्यत्यासात्पर॰। उपेषतु एङिपररूपम्”।
“स वै वत भ्रष्टमतिस्तवै-षते यः कर्म्मणां पारमपारकर्म्मणः” भाग॰

३ ,

१३ ,

४४ ,धातूनामनेकार्य्यात अवलोकयतीत्यर्थः”
“तस्माद्दिवानष्टैष एति” शत॰ व्रा॰

१३ ,

३ ,

४ ,

३ ,। ( परि + अन्वेषणे पर्य्येषते पर्य्येष्टिः लोकेऽपि क्वचित्गणव्यात्यासः।
“जग्मुः संसिद्ध्वस कल्पाः पर्य्येषन्तोविभावसुम्” भा॰ अनु॰

८५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष¦ r. 1st. cl. (ऋ) एषृ (एषते) To go or approach.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष [ēṣa], a.

Desirable, to be desired.

Gliding, running; epithet of Viṣṇu.

षः Running or hastening towards.

Seeking.

Wish, choice. -षा Wish, desire. -Comp. -वीरः N. of a despised Brāhmaṇa family.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष mfn. gliding , running , hastening RV.

एष ( nom. m. of एतद्See. )

एष mfn. (fr. 3. इष्) ifc. seeking S3Br. xiii

एष m. the act of seeking or going after RV. x , 48 , 9

एष m. ( एष) , wish , option RV. i , 180 , 4 , (See. स्वई-ष)

"https://sa.wiktionary.org/w/index.php?title=एष&oldid=494042" इत्यस्माद् प्रतिप्राप्तम्